Svādhyāyaḥ

svādhyāyān mā pramadaḥ ॥ Taittirīya।Śīkṣā।11।3

About

ōṁ saha nāv avatu । saha nau bunaktu । saha vīryaṁ karavāvahai ।
tejasvinām adhītam astu । mā vidviṣāvahai । ōṁ śāntiḥ śāntiḥ śāntiḥ ॥

This is the online notebook of Pramod Chavali: a place to record my notes on whatever I’ve been studying or thinking about. I’m putting this here mostly as a personal journaling exercise and to inject some discipline into my own svādhyāyamu [self-study].

na hi kiñcid apūrvam atra vācyam
  na ca saṁgranthanakauśalaṁ mam' āsti ।
ata ēva na mē parārthacintā
  svamanō vāsayituṁ kr̥taṁ may' ēdam ॥ Bōdhicaryāvatāraḥ।1।2

But if someone happens to stumbles across this somehow: Welcome! I hope you find something here that’s interesting/useful/amusing/etc!

Index

07/14/25  Jayanta against Kumarila on Moral Knowledge
03/17/25  Tattvacintāmaṇi । Prāmāṇyajñaptivādaḥ । Knowing our Evidence
05/2/24  Homepage Translations
04/27/24  I See What I Should Do: Jayanta Bhaṭṭa on Mysticism and Moral Knowledge
04/26/24  The Analytical Framework of Navyanyāyaḥ